Declension table of ?maghavattva

Deva

NeuterSingularDualPlural
Nominativemaghavattvam maghavattve maghavattvāni
Vocativemaghavattva maghavattve maghavattvāni
Accusativemaghavattvam maghavattve maghavattvāni
Instrumentalmaghavattvena maghavattvābhyām maghavattvaiḥ
Dativemaghavattvāya maghavattvābhyām maghavattvebhyaḥ
Ablativemaghavattvāt maghavattvābhyām maghavattvebhyaḥ
Genitivemaghavattvasya maghavattvayoḥ maghavattvānām
Locativemaghavattve maghavattvayoḥ maghavattveṣu

Compound maghavattva -

Adverb -maghavattvam -maghavattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria