Declension table of ?maghavatā

Deva

FeminineSingularDualPlural
Nominativemaghavatā maghavate maghavatāḥ
Vocativemaghavate maghavate maghavatāḥ
Accusativemaghavatām maghavate maghavatāḥ
Instrumentalmaghavatayā maghavatābhyām maghavatābhiḥ
Dativemaghavatāyai maghavatābhyām maghavatābhyaḥ
Ablativemaghavatāyāḥ maghavatābhyām maghavatābhyaḥ
Genitivemaghavatāyāḥ maghavatayoḥ maghavatānām
Locativemaghavatāyām maghavatayoḥ maghavatāsu

Adverb -maghavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria