Declension table of maghavan

Deva

NeuterSingularDualPlural
Nominativemaghava maghavnī maghavanī maghavāni
Vocativemaghavan maghava maghavnī maghavanī maghavāni
Accusativemaghava maghavnī maghavanī maghavāni
Instrumentalmaghavnā maghavabhyām maghavabhiḥ
Dativemaghavne maghavabhyām maghavabhyaḥ
Ablativemaghavnaḥ maghavabhyām maghavabhyaḥ
Genitivemaghavnaḥ maghavnoḥ maghavnām
Locativemaghavni maghavani maghavnoḥ maghavasu

Compound maghava -

Adverb -maghava -maghavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria