Declension table of maghavan

Deva

MasculineSingularDualPlural
Nominativemaghavā maghavānau maghavānaḥ
Vocativemaghavan maghavānau maghavānaḥ
Accusativemaghavānam maghavānau maghonaḥ
Instrumentalmaghonā maghavabhyām maghavabhiḥ
Dativemaghone maghavabhyām maghavabhyaḥ
Ablativemaghonaḥ maghavabhyām maghavabhyaḥ
Genitivemaghonaḥ maghonoḥ maghonām
Locativemaghoni maghonoḥ maghavasu

Adverb -maghavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria