Declension table of ?maghava

Deva

MasculineSingularDualPlural
Nominativemaghavaḥ maghavau maghavāḥ
Vocativemaghava maghavau maghavāḥ
Accusativemaghavam maghavau maghavān
Instrumentalmaghavena maghavābhyām maghavaiḥ maghavebhiḥ
Dativemaghavāya maghavābhyām maghavebhyaḥ
Ablativemaghavāt maghavābhyām maghavebhyaḥ
Genitivemaghavasya maghavayoḥ maghavānām
Locativemaghave maghavayoḥ maghaveṣu

Compound maghava -

Adverb -maghavam -maghavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria