Declension table of ?maghābhū

Deva

MasculineSingularDualPlural
Nominativemaghābhūḥ maghābhuvau maghābhuvaḥ
Vocativemaghābhūḥ maghābhu maghābhuvau maghābhuvaḥ
Accusativemaghābhuvam maghābhuvau maghābhuvaḥ
Instrumentalmaghābhuvā maghābhūbhyām maghābhūbhiḥ
Dativemaghābhuvai maghābhuve maghābhūbhyām maghābhūbhyaḥ
Ablativemaghābhuvāḥ maghābhuvaḥ maghābhūbhyām maghābhūbhyaḥ
Genitivemaghābhuvāḥ maghābhuvaḥ maghābhuvoḥ maghābhūnām maghābhuvām
Locativemaghābhuvi maghābhuvām maghābhuvoḥ maghābhūṣu

Compound maghābhū -

Adverb -maghābhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria