Declension table of ?maghaṣṭu

Deva

MasculineSingularDualPlural
Nominativemaghaṣṭuḥ maghaṣṭū maghaṣṭavaḥ
Vocativemaghaṣṭo maghaṣṭū maghaṣṭavaḥ
Accusativemaghaṣṭum maghaṣṭū maghaṣṭūn
Instrumentalmaghaṣṭunā maghaṣṭubhyām maghaṣṭubhiḥ
Dativemaghaṣṭave maghaṣṭubhyām maghaṣṭubhyaḥ
Ablativemaghaṣṭoḥ maghaṣṭubhyām maghaṣṭubhyaḥ
Genitivemaghaṣṭoḥ maghaṣṭvoḥ maghaṣṭūnām
Locativemaghaṣṭau maghaṣṭvoḥ maghaṣṭuṣu

Compound maghaṣṭu -

Adverb -maghaṣṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria