Declension table of ?magadhodbhava

Deva

MasculineSingularDualPlural
Nominativemagadhodbhavaḥ magadhodbhavau magadhodbhavāḥ
Vocativemagadhodbhava magadhodbhavau magadhodbhavāḥ
Accusativemagadhodbhavam magadhodbhavau magadhodbhavān
Instrumentalmagadhodbhavena magadhodbhavābhyām magadhodbhavaiḥ magadhodbhavebhiḥ
Dativemagadhodbhavāya magadhodbhavābhyām magadhodbhavebhyaḥ
Ablativemagadhodbhavāt magadhodbhavābhyām magadhodbhavebhyaḥ
Genitivemagadhodbhavasya magadhodbhavayoḥ magadhodbhavānām
Locativemagadhodbhave magadhodbhavayoḥ magadhodbhaveṣu

Compound magadhodbhava -

Adverb -magadhodbhavam -magadhodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria