Declension table of ?magadhapratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativemagadhapratiṣṭhā magadhapratiṣṭhe magadhapratiṣṭhāḥ
Vocativemagadhapratiṣṭhe magadhapratiṣṭhe magadhapratiṣṭhāḥ
Accusativemagadhapratiṣṭhām magadhapratiṣṭhe magadhapratiṣṭhāḥ
Instrumentalmagadhapratiṣṭhayā magadhapratiṣṭhābhyām magadhapratiṣṭhābhiḥ
Dativemagadhapratiṣṭhāyai magadhapratiṣṭhābhyām magadhapratiṣṭhābhyaḥ
Ablativemagadhapratiṣṭhāyāḥ magadhapratiṣṭhābhyām magadhapratiṣṭhābhyaḥ
Genitivemagadhapratiṣṭhāyāḥ magadhapratiṣṭhayoḥ magadhapratiṣṭhānām
Locativemagadhapratiṣṭhāyām magadhapratiṣṭhayoḥ magadhapratiṣṭhāsu

Adverb -magadhapratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria