Declension table of ?magadhapratiṣṭha

Deva

MasculineSingularDualPlural
Nominativemagadhapratiṣṭhaḥ magadhapratiṣṭhau magadhapratiṣṭhāḥ
Vocativemagadhapratiṣṭha magadhapratiṣṭhau magadhapratiṣṭhāḥ
Accusativemagadhapratiṣṭham magadhapratiṣṭhau magadhapratiṣṭhān
Instrumentalmagadhapratiṣṭhena magadhapratiṣṭhābhyām magadhapratiṣṭhaiḥ magadhapratiṣṭhebhiḥ
Dativemagadhapratiṣṭhāya magadhapratiṣṭhābhyām magadhapratiṣṭhebhyaḥ
Ablativemagadhapratiṣṭhāt magadhapratiṣṭhābhyām magadhapratiṣṭhebhyaḥ
Genitivemagadhapratiṣṭhasya magadhapratiṣṭhayoḥ magadhapratiṣṭhānām
Locativemagadhapratiṣṭhe magadhapratiṣṭhayoḥ magadhapratiṣṭheṣu

Compound magadhapratiṣṭha -

Adverb -magadhapratiṣṭham -magadhapratiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria