Declension table of ?magadhaparibhāṣā

Deva

FeminineSingularDualPlural
Nominativemagadhaparibhāṣā magadhaparibhāṣe magadhaparibhāṣāḥ
Vocativemagadhaparibhāṣe magadhaparibhāṣe magadhaparibhāṣāḥ
Accusativemagadhaparibhāṣām magadhaparibhāṣe magadhaparibhāṣāḥ
Instrumentalmagadhaparibhāṣayā magadhaparibhāṣābhyām magadhaparibhāṣābhiḥ
Dativemagadhaparibhāṣāyai magadhaparibhāṣābhyām magadhaparibhāṣābhyaḥ
Ablativemagadhaparibhāṣāyāḥ magadhaparibhāṣābhyām magadhaparibhāṣābhyaḥ
Genitivemagadhaparibhāṣāyāḥ magadhaparibhāṣayoḥ magadhaparibhāṣāṇām
Locativemagadhaparibhāṣāyām magadhaparibhāṣayoḥ magadhaparibhāṣāsu

Adverb -magadhaparibhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria