Declension table of ?maṅkuśa

Deva

MasculineSingularDualPlural
Nominativemaṅkuśaḥ maṅkuśau maṅkuśāḥ
Vocativemaṅkuśa maṅkuśau maṅkuśāḥ
Accusativemaṅkuśam maṅkuśau maṅkuśān
Instrumentalmaṅkuśena maṅkuśābhyām maṅkuśaiḥ maṅkuśebhiḥ
Dativemaṅkuśāya maṅkuśābhyām maṅkuśebhyaḥ
Ablativemaṅkuśāt maṅkuśābhyām maṅkuśebhyaḥ
Genitivemaṅkuśasya maṅkuśayoḥ maṅkuśānām
Locativemaṅkuśe maṅkuśayoḥ maṅkuśeṣu

Compound maṅkuśa -

Adverb -maṅkuśam -maṅkuśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria