Declension table of ?maṅktavya

Deva

MasculineSingularDualPlural
Nominativemaṅktavyaḥ maṅktavyau maṅktavyāḥ
Vocativemaṅktavya maṅktavyau maṅktavyāḥ
Accusativemaṅktavyam maṅktavyau maṅktavyān
Instrumentalmaṅktavyena maṅktavyābhyām maṅktavyaiḥ maṅktavyebhiḥ
Dativemaṅktavyāya maṅktavyābhyām maṅktavyebhyaḥ
Ablativemaṅktavyāt maṅktavyābhyām maṅktavyebhyaḥ
Genitivemaṅktavyasya maṅktavyayoḥ maṅktavyānām
Locativemaṅktavye maṅktavyayoḥ maṅktavyeṣu

Compound maṅktavya -

Adverb -maṅktavyam -maṅktavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria