Declension table of ?maṅkila

Deva

MasculineSingularDualPlural
Nominativemaṅkilaḥ maṅkilau maṅkilāḥ
Vocativemaṅkila maṅkilau maṅkilāḥ
Accusativemaṅkilam maṅkilau maṅkilān
Instrumentalmaṅkilena maṅkilābhyām maṅkilaiḥ maṅkilebhiḥ
Dativemaṅkilāya maṅkilābhyām maṅkilebhyaḥ
Ablativemaṅkilāt maṅkilābhyām maṅkilebhyaḥ
Genitivemaṅkilasya maṅkilayoḥ maṅkilānām
Locativemaṅkile maṅkilayoḥ maṅkileṣu

Compound maṅkila -

Adverb -maṅkilam -maṅkilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria