Declension table of ?maṅki

Deva

MasculineSingularDualPlural
Nominativemaṅkiḥ maṅkī maṅkayaḥ
Vocativemaṅke maṅkī maṅkayaḥ
Accusativemaṅkim maṅkī maṅkīn
Instrumentalmaṅkinā maṅkibhyām maṅkibhiḥ
Dativemaṅkaye maṅkibhyām maṅkibhyaḥ
Ablativemaṅkeḥ maṅkibhyām maṅkibhyaḥ
Genitivemaṅkeḥ maṅkyoḥ maṅkīnām
Locativemaṅkau maṅkyoḥ maṅkiṣu

Compound maṅki -

Adverb -maṅki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria