Declension table of ?maṅkṣaṇa

Deva

NeuterSingularDualPlural
Nominativemaṅkṣaṇam maṅkṣaṇe maṅkṣaṇāni
Vocativemaṅkṣaṇa maṅkṣaṇe maṅkṣaṇāni
Accusativemaṅkṣaṇam maṅkṣaṇe maṅkṣaṇāni
Instrumentalmaṅkṣaṇena maṅkṣaṇābhyām maṅkṣaṇaiḥ
Dativemaṅkṣaṇāya maṅkṣaṇābhyām maṅkṣaṇebhyaḥ
Ablativemaṅkṣaṇāt maṅkṣaṇābhyām maṅkṣaṇebhyaḥ
Genitivemaṅkṣaṇasya maṅkṣaṇayoḥ maṅkṣaṇānām
Locativemaṅkṣaṇe maṅkṣaṇayoḥ maṅkṣaṇeṣu

Compound maṅkṣaṇa -

Adverb -maṅkṣaṇam -maṅkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria