Declension table of ?maṅgura

Deva

MasculineSingularDualPlural
Nominativemaṅguraḥ maṅgurau maṅgurāḥ
Vocativemaṅgura maṅgurau maṅgurāḥ
Accusativemaṅguram maṅgurau maṅgurān
Instrumentalmaṅgureṇa maṅgurābhyām maṅguraiḥ maṅgurebhiḥ
Dativemaṅgurāya maṅgurābhyām maṅgurebhyaḥ
Ablativemaṅgurāt maṅgurābhyām maṅgurebhyaḥ
Genitivemaṅgurasya maṅgurayoḥ maṅgurāṇām
Locativemaṅgure maṅgurayoḥ maṅgureṣu

Compound maṅgura -

Adverb -maṅguram -maṅgurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria