Declension table of ?maṅgula

Deva

NeuterSingularDualPlural
Nominativemaṅgulam maṅgule maṅgulāni
Vocativemaṅgula maṅgule maṅgulāni
Accusativemaṅgulam maṅgule maṅgulāni
Instrumentalmaṅgulena maṅgulābhyām maṅgulaiḥ
Dativemaṅgulāya maṅgulābhyām maṅgulebhyaḥ
Ablativemaṅgulāt maṅgulābhyām maṅgulebhyaḥ
Genitivemaṅgulasya maṅgulayoḥ maṅgulānām
Locativemaṅgule maṅgulayoḥ maṅguleṣu

Compound maṅgula -

Adverb -maṅgulam -maṅgulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria