Declension table of ?maṅgīra

Deva

MasculineSingularDualPlural
Nominativemaṅgīraḥ maṅgīrau maṅgīrāḥ
Vocativemaṅgīra maṅgīrau maṅgīrāḥ
Accusativemaṅgīram maṅgīrau maṅgīrān
Instrumentalmaṅgīreṇa maṅgīrābhyām maṅgīraiḥ maṅgīrebhiḥ
Dativemaṅgīrāya maṅgīrābhyām maṅgīrebhyaḥ
Ablativemaṅgīrāt maṅgīrābhyām maṅgīrebhyaḥ
Genitivemaṅgīrasya maṅgīrayoḥ maṅgīrāṇām
Locativemaṅgīre maṅgīrayoḥ maṅgīreṣu

Compound maṅgīra -

Adverb -maṅgīram -maṅgīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria