Declension table of ?maṅgalyavastu

Deva

NeuterSingularDualPlural
Nominativemaṅgalyavastu maṅgalyavastunī maṅgalyavastūni
Vocativemaṅgalyavastu maṅgalyavastunī maṅgalyavastūni
Accusativemaṅgalyavastu maṅgalyavastunī maṅgalyavastūni
Instrumentalmaṅgalyavastunā maṅgalyavastubhyām maṅgalyavastubhiḥ
Dativemaṅgalyavastune maṅgalyavastubhyām maṅgalyavastubhyaḥ
Ablativemaṅgalyavastunaḥ maṅgalyavastubhyām maṅgalyavastubhyaḥ
Genitivemaṅgalyavastunaḥ maṅgalyavastunoḥ maṅgalyavastūnām
Locativemaṅgalyavastuni maṅgalyavastunoḥ maṅgalyavastuṣu

Compound maṅgalyavastu -

Adverb -maṅgalyavastu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria