Declension table of ?maṅgalyanāman

Deva

NeuterSingularDualPlural
Nominativemaṅgalyanāma maṅgalyanāmnī maṅgalyanāmāni
Vocativemaṅgalyanāman maṅgalyanāma maṅgalyanāmnī maṅgalyanāmāni
Accusativemaṅgalyanāma maṅgalyanāmnī maṅgalyanāmāni
Instrumentalmaṅgalyanāmnā maṅgalyanāmabhyām maṅgalyanāmabhiḥ
Dativemaṅgalyanāmne maṅgalyanāmabhyām maṅgalyanāmabhyaḥ
Ablativemaṅgalyanāmnaḥ maṅgalyanāmabhyām maṅgalyanāmabhyaḥ
Genitivemaṅgalyanāmnaḥ maṅgalyanāmnoḥ maṅgalyanāmnām
Locativemaṅgalyanāmni maṅgalyanāmani maṅgalyanāmnoḥ maṅgalyanāmasu

Compound maṅgalyanāma -

Adverb -maṅgalyanāma -maṅgalyanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria