Declension table of ?maṅgalyanāman

Deva

MasculineSingularDualPlural
Nominativemaṅgalyanāmā maṅgalyanāmānau maṅgalyanāmānaḥ
Vocativemaṅgalyanāman maṅgalyanāmānau maṅgalyanāmānaḥ
Accusativemaṅgalyanāmānam maṅgalyanāmānau maṅgalyanāmnaḥ
Instrumentalmaṅgalyanāmnā maṅgalyanāmabhyām maṅgalyanāmabhiḥ
Dativemaṅgalyanāmne maṅgalyanāmabhyām maṅgalyanāmabhyaḥ
Ablativemaṅgalyanāmnaḥ maṅgalyanāmabhyām maṅgalyanāmabhyaḥ
Genitivemaṅgalyanāmnaḥ maṅgalyanāmnoḥ maṅgalyanāmnām
Locativemaṅgalyanāmni maṅgalyanāmani maṅgalyanāmnoḥ maṅgalyanāmasu

Compound maṅgalyanāma -

Adverb -maṅgalyanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria