Declension table of ?maṅgalyadaṇḍa

Deva

MasculineSingularDualPlural
Nominativemaṅgalyadaṇḍaḥ maṅgalyadaṇḍau maṅgalyadaṇḍāḥ
Vocativemaṅgalyadaṇḍa maṅgalyadaṇḍau maṅgalyadaṇḍāḥ
Accusativemaṅgalyadaṇḍam maṅgalyadaṇḍau maṅgalyadaṇḍān
Instrumentalmaṅgalyadaṇḍena maṅgalyadaṇḍābhyām maṅgalyadaṇḍaiḥ maṅgalyadaṇḍebhiḥ
Dativemaṅgalyadaṇḍāya maṅgalyadaṇḍābhyām maṅgalyadaṇḍebhyaḥ
Ablativemaṅgalyadaṇḍāt maṅgalyadaṇḍābhyām maṅgalyadaṇḍebhyaḥ
Genitivemaṅgalyadaṇḍasya maṅgalyadaṇḍayoḥ maṅgalyadaṇḍānām
Locativemaṅgalyadaṇḍe maṅgalyadaṇḍayoḥ maṅgalyadaṇḍeṣu

Compound maṅgalyadaṇḍa -

Adverb -maṅgalyadaṇḍam -maṅgalyadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria