Declension table of maṅgalya

Deva

MasculineSingularDualPlural
Nominativemaṅgalyaḥ maṅgalyau maṅgalyāḥ
Vocativemaṅgalya maṅgalyau maṅgalyāḥ
Accusativemaṅgalyam maṅgalyau maṅgalyān
Instrumentalmaṅgalyena maṅgalyābhyām maṅgalyaiḥ maṅgalyebhiḥ
Dativemaṅgalyāya maṅgalyābhyām maṅgalyebhyaḥ
Ablativemaṅgalyāt maṅgalyābhyām maṅgalyebhyaḥ
Genitivemaṅgalyasya maṅgalyayoḥ maṅgalyānām
Locativemaṅgalye maṅgalyayoḥ maṅgalyeṣu

Compound maṅgalya -

Adverb -maṅgalyam -maṅgalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria