Declension table of ?maṅgalīyā

Deva

FeminineSingularDualPlural
Nominativemaṅgalīyā maṅgalīye maṅgalīyāḥ
Vocativemaṅgalīye maṅgalīye maṅgalīyāḥ
Accusativemaṅgalīyām maṅgalīye maṅgalīyāḥ
Instrumentalmaṅgalīyayā maṅgalīyābhyām maṅgalīyābhiḥ
Dativemaṅgalīyāyai maṅgalīyābhyām maṅgalīyābhyaḥ
Ablativemaṅgalīyāyāḥ maṅgalīyābhyām maṅgalīyābhyaḥ
Genitivemaṅgalīyāyāḥ maṅgalīyayoḥ maṅgalīyānām
Locativemaṅgalīyāyām maṅgalīyayoḥ maṅgalīyāsu

Adverb -maṅgalīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria