Declension table of ?maṅgalīya

Deva

MasculineSingularDualPlural
Nominativemaṅgalīyaḥ maṅgalīyau maṅgalīyāḥ
Vocativemaṅgalīya maṅgalīyau maṅgalīyāḥ
Accusativemaṅgalīyam maṅgalīyau maṅgalīyān
Instrumentalmaṅgalīyena maṅgalīyābhyām maṅgalīyaiḥ maṅgalīyebhiḥ
Dativemaṅgalīyāya maṅgalīyābhyām maṅgalīyebhyaḥ
Ablativemaṅgalīyāt maṅgalīyābhyām maṅgalīyebhyaḥ
Genitivemaṅgalīyasya maṅgalīyayoḥ maṅgalīyānām
Locativemaṅgalīye maṅgalīyayoḥ maṅgalīyeṣu

Compound maṅgalīya -

Adverb -maṅgalīyam -maṅgalīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria