Declension table of ?maṅgalī

Deva

FeminineSingularDualPlural
Nominativemaṅgalī maṅgalyau maṅgalyaḥ
Vocativemaṅgali maṅgalyau maṅgalyaḥ
Accusativemaṅgalīm maṅgalyau maṅgalīḥ
Instrumentalmaṅgalyā maṅgalībhyām maṅgalībhiḥ
Dativemaṅgalyai maṅgalībhyām maṅgalībhyaḥ
Ablativemaṅgalyāḥ maṅgalībhyām maṅgalībhyaḥ
Genitivemaṅgalyāḥ maṅgalyoḥ maṅgalīnām
Locativemaṅgalyām maṅgalyoḥ maṅgalīṣu

Compound maṅgali - maṅgalī -

Adverb -maṅgali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria