Declension table of ?maṅgalecchu

Deva

NeuterSingularDualPlural
Nominativemaṅgalecchu maṅgalecchunī maṅgalecchūni
Vocativemaṅgalecchu maṅgalecchunī maṅgalecchūni
Accusativemaṅgalecchu maṅgalecchunī maṅgalecchūni
Instrumentalmaṅgalecchunā maṅgalecchubhyām maṅgalecchubhiḥ
Dativemaṅgalecchune maṅgalecchubhyām maṅgalecchubhyaḥ
Ablativemaṅgalecchunaḥ maṅgalecchubhyām maṅgalecchubhyaḥ
Genitivemaṅgalecchunaḥ maṅgalecchunoḥ maṅgalecchūnām
Locativemaṅgalecchuni maṅgalecchunoḥ maṅgalecchuṣu

Compound maṅgalecchu -

Adverb -maṅgalecchu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria