Declension table of ?maṅgalecchu

Deva

MasculineSingularDualPlural
Nominativemaṅgalecchuḥ maṅgalecchū maṅgalecchavaḥ
Vocativemaṅgaleccho maṅgalecchū maṅgalecchavaḥ
Accusativemaṅgalecchum maṅgalecchū maṅgalecchūn
Instrumentalmaṅgalecchunā maṅgalecchubhyām maṅgalecchubhiḥ
Dativemaṅgalecchave maṅgalecchubhyām maṅgalecchubhyaḥ
Ablativemaṅgalecchoḥ maṅgalecchubhyām maṅgalecchubhyaḥ
Genitivemaṅgalecchoḥ maṅgalecchvoḥ maṅgalecchūnām
Locativemaṅgalecchau maṅgalecchvoḥ maṅgalecchuṣu

Compound maṅgalecchu -

Adverb -maṅgalecchu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria