Declension table of ?maṅgalecchā

Deva

FeminineSingularDualPlural
Nominativemaṅgalecchā maṅgalecche maṅgalecchāḥ
Vocativemaṅgalecche maṅgalecche maṅgalecchāḥ
Accusativemaṅgalecchām maṅgalecche maṅgalecchāḥ
Instrumentalmaṅgalecchayā maṅgalecchābhyām maṅgalecchābhiḥ
Dativemaṅgalecchāyai maṅgalecchābhyām maṅgalecchābhyaḥ
Ablativemaṅgalecchāyāḥ maṅgalecchābhyām maṅgalecchābhyaḥ
Genitivemaṅgalecchāyāḥ maṅgalecchayoḥ maṅgalecchānām
Locativemaṅgalecchāyām maṅgalecchayoḥ maṅgalecchāsu

Adverb -maṅgaleccham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria