Declension table of ?maṅgalaśānti

Deva

FeminineSingularDualPlural
Nominativemaṅgalaśāntiḥ maṅgalaśāntī maṅgalaśāntayaḥ
Vocativemaṅgalaśānte maṅgalaśāntī maṅgalaśāntayaḥ
Accusativemaṅgalaśāntim maṅgalaśāntī maṅgalaśāntīḥ
Instrumentalmaṅgalaśāntyā maṅgalaśāntibhyām maṅgalaśāntibhiḥ
Dativemaṅgalaśāntyai maṅgalaśāntaye maṅgalaśāntibhyām maṅgalaśāntibhyaḥ
Ablativemaṅgalaśāntyāḥ maṅgalaśānteḥ maṅgalaśāntibhyām maṅgalaśāntibhyaḥ
Genitivemaṅgalaśāntyāḥ maṅgalaśānteḥ maṅgalaśāntyoḥ maṅgalaśāntīnām
Locativemaṅgalaśāntyām maṅgalaśāntau maṅgalaśāntyoḥ maṅgalaśāntiṣu

Compound maṅgalaśānti -

Adverb -maṅgalaśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria