Declension table of ?maṅgalavatsa

Deva

MasculineSingularDualPlural
Nominativemaṅgalavatsaḥ maṅgalavatsau maṅgalavatsāḥ
Vocativemaṅgalavatsa maṅgalavatsau maṅgalavatsāḥ
Accusativemaṅgalavatsam maṅgalavatsau maṅgalavatsān
Instrumentalmaṅgalavatsena maṅgalavatsābhyām maṅgalavatsaiḥ maṅgalavatsebhiḥ
Dativemaṅgalavatsāya maṅgalavatsābhyām maṅgalavatsebhyaḥ
Ablativemaṅgalavatsāt maṅgalavatsābhyām maṅgalavatsebhyaḥ
Genitivemaṅgalavatsasya maṅgalavatsayoḥ maṅgalavatsānām
Locativemaṅgalavatse maṅgalavatsayoḥ maṅgalavatseṣu

Compound maṅgalavatsa -

Adverb -maṅgalavatsam -maṅgalavatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria