Declension table of maṅgalavat

Deva

MasculineSingularDualPlural
Nominativemaṅgalavān maṅgalavantau maṅgalavantaḥ
Vocativemaṅgalavan maṅgalavantau maṅgalavantaḥ
Accusativemaṅgalavantam maṅgalavantau maṅgalavataḥ
Instrumentalmaṅgalavatā maṅgalavadbhyām maṅgalavadbhiḥ
Dativemaṅgalavate maṅgalavadbhyām maṅgalavadbhyaḥ
Ablativemaṅgalavataḥ maṅgalavadbhyām maṅgalavadbhyaḥ
Genitivemaṅgalavataḥ maṅgalavatoḥ maṅgalavatām
Locativemaṅgalavati maṅgalavatoḥ maṅgalavatsu

Compound maṅgalavat -

Adverb -maṅgalavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria