Declension table of maṅgalavāda

Deva

MasculineSingularDualPlural
Nominativemaṅgalavādaḥ maṅgalavādau maṅgalavādāḥ
Vocativemaṅgalavāda maṅgalavādau maṅgalavādāḥ
Accusativemaṅgalavādam maṅgalavādau maṅgalavādān
Instrumentalmaṅgalavādena maṅgalavādābhyām maṅgalavādaiḥ maṅgalavādebhiḥ
Dativemaṅgalavādāya maṅgalavādābhyām maṅgalavādebhyaḥ
Ablativemaṅgalavādāt maṅgalavādābhyām maṅgalavādebhyaḥ
Genitivemaṅgalavādasya maṅgalavādayoḥ maṅgalavādānām
Locativemaṅgalavāde maṅgalavādayoḥ maṅgalavādeṣu

Compound maṅgalavāda -

Adverb -maṅgalavādam -maṅgalavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria