Declension table of ?maṅgalastava

Deva

MasculineSingularDualPlural
Nominativemaṅgalastavaḥ maṅgalastavau maṅgalastavāḥ
Vocativemaṅgalastava maṅgalastavau maṅgalastavāḥ
Accusativemaṅgalastavam maṅgalastavau maṅgalastavān
Instrumentalmaṅgalastavena maṅgalastavābhyām maṅgalastavaiḥ maṅgalastavebhiḥ
Dativemaṅgalastavāya maṅgalastavābhyām maṅgalastavebhyaḥ
Ablativemaṅgalastavāt maṅgalastavābhyām maṅgalastavebhyaḥ
Genitivemaṅgalastavasya maṅgalastavayoḥ maṅgalastavānām
Locativemaṅgalastave maṅgalastavayoḥ maṅgalastaveṣu

Compound maṅgalastava -

Adverb -maṅgalastavam -maṅgalastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria