Declension table of ?maṅgalasnāna

Deva

NeuterSingularDualPlural
Nominativemaṅgalasnānam maṅgalasnāne maṅgalasnānāni
Vocativemaṅgalasnāna maṅgalasnāne maṅgalasnānāni
Accusativemaṅgalasnānam maṅgalasnāne maṅgalasnānāni
Instrumentalmaṅgalasnānena maṅgalasnānābhyām maṅgalasnānaiḥ
Dativemaṅgalasnānāya maṅgalasnānābhyām maṅgalasnānebhyaḥ
Ablativemaṅgalasnānāt maṅgalasnānābhyām maṅgalasnānebhyaḥ
Genitivemaṅgalasnānasya maṅgalasnānayoḥ maṅgalasnānānām
Locativemaṅgalasnāne maṅgalasnānayoḥ maṅgalasnāneṣu

Compound maṅgalasnāna -

Adverb -maṅgalasnānam -maṅgalasnānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria