Declension table of ?maṅgalasamālambhana

Deva

NeuterSingularDualPlural
Nominativemaṅgalasamālambhanam maṅgalasamālambhane maṅgalasamālambhanāni
Vocativemaṅgalasamālambhana maṅgalasamālambhane maṅgalasamālambhanāni
Accusativemaṅgalasamālambhanam maṅgalasamālambhane maṅgalasamālambhanāni
Instrumentalmaṅgalasamālambhanena maṅgalasamālambhanābhyām maṅgalasamālambhanaiḥ
Dativemaṅgalasamālambhanāya maṅgalasamālambhanābhyām maṅgalasamālambhanebhyaḥ
Ablativemaṅgalasamālambhanāt maṅgalasamālambhanābhyām maṅgalasamālambhanebhyaḥ
Genitivemaṅgalasamālambhanasya maṅgalasamālambhanayoḥ maṅgalasamālambhanānām
Locativemaṅgalasamālambhane maṅgalasamālambhanayoḥ maṅgalasamālambhaneṣu

Compound maṅgalasamālambhana -

Adverb -maṅgalasamālambhanam -maṅgalasamālambhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria