Declension table of ?maṅgalasāman

Deva

NeuterSingularDualPlural
Nominativemaṅgalasāma maṅgalasāmnī maṅgalasāmāni
Vocativemaṅgalasāman maṅgalasāma maṅgalasāmnī maṅgalasāmāni
Accusativemaṅgalasāma maṅgalasāmnī maṅgalasāmāni
Instrumentalmaṅgalasāmnā maṅgalasāmabhyām maṅgalasāmabhiḥ
Dativemaṅgalasāmne maṅgalasāmabhyām maṅgalasāmabhyaḥ
Ablativemaṅgalasāmnaḥ maṅgalasāmabhyām maṅgalasāmabhyaḥ
Genitivemaṅgalasāmnaḥ maṅgalasāmnoḥ maṅgalasāmnām
Locativemaṅgalasāmni maṅgalasāmani maṅgalasāmnoḥ maṅgalasāmasu

Compound maṅgalasāma -

Adverb -maṅgalasāma -maṅgalasāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria