Declension table of ?maṅgalasaṃstava

Deva

MasculineSingularDualPlural
Nominativemaṅgalasaṃstavaḥ maṅgalasaṃstavau maṅgalasaṃstavāḥ
Vocativemaṅgalasaṃstava maṅgalasaṃstavau maṅgalasaṃstavāḥ
Accusativemaṅgalasaṃstavam maṅgalasaṃstavau maṅgalasaṃstavān
Instrumentalmaṅgalasaṃstavena maṅgalasaṃstavābhyām maṅgalasaṃstavaiḥ maṅgalasaṃstavebhiḥ
Dativemaṅgalasaṃstavāya maṅgalasaṃstavābhyām maṅgalasaṃstavebhyaḥ
Ablativemaṅgalasaṃstavāt maṅgalasaṃstavābhyām maṅgalasaṃstavebhyaḥ
Genitivemaṅgalasaṃstavasya maṅgalasaṃstavayoḥ maṅgalasaṃstavānām
Locativemaṅgalasaṃstave maṅgalasaṃstavayoḥ maṅgalasaṃstaveṣu

Compound maṅgalasaṃstava -

Adverb -maṅgalasaṃstavam -maṅgalasaṃstavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria