Declension table of ?maṅgalarāja

Deva

MasculineSingularDualPlural
Nominativemaṅgalarājaḥ maṅgalarājau maṅgalarājāḥ
Vocativemaṅgalarāja maṅgalarājau maṅgalarājāḥ
Accusativemaṅgalarājam maṅgalarājau maṅgalarājān
Instrumentalmaṅgalarājena maṅgalarājābhyām maṅgalarājaiḥ maṅgalarājebhiḥ
Dativemaṅgalarājāya maṅgalarājābhyām maṅgalarājebhyaḥ
Ablativemaṅgalarājāt maṅgalarājābhyām maṅgalarājebhyaḥ
Genitivemaṅgalarājasya maṅgalarājayoḥ maṅgalarājānām
Locativemaṅgalarāje maṅgalarājayoḥ maṅgalarājeṣu

Compound maṅgalarāja -

Adverb -maṅgalarājam -maṅgalarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria