Declension table of ?maṅgalapūjitā

Deva

FeminineSingularDualPlural
Nominativemaṅgalapūjitā maṅgalapūjite maṅgalapūjitāḥ
Vocativemaṅgalapūjite maṅgalapūjite maṅgalapūjitāḥ
Accusativemaṅgalapūjitām maṅgalapūjite maṅgalapūjitāḥ
Instrumentalmaṅgalapūjitayā maṅgalapūjitābhyām maṅgalapūjitābhiḥ
Dativemaṅgalapūjitāyai maṅgalapūjitābhyām maṅgalapūjitābhyaḥ
Ablativemaṅgalapūjitāyāḥ maṅgalapūjitābhyām maṅgalapūjitābhyaḥ
Genitivemaṅgalapūjitāyāḥ maṅgalapūjitayoḥ maṅgalapūjitānām
Locativemaṅgalapūjitāyām maṅgalapūjitayoḥ maṅgalapūjitāsu

Adverb -maṅgalapūjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria