Declension table of ?maṅgalapuṣpamaya

Deva

MasculineSingularDualPlural
Nominativemaṅgalapuṣpamayaḥ maṅgalapuṣpamayau maṅgalapuṣpamayāḥ
Vocativemaṅgalapuṣpamaya maṅgalapuṣpamayau maṅgalapuṣpamayāḥ
Accusativemaṅgalapuṣpamayam maṅgalapuṣpamayau maṅgalapuṣpamayān
Instrumentalmaṅgalapuṣpamayeṇa maṅgalapuṣpamayābhyām maṅgalapuṣpamayaiḥ maṅgalapuṣpamayebhiḥ
Dativemaṅgalapuṣpamayāya maṅgalapuṣpamayābhyām maṅgalapuṣpamayebhyaḥ
Ablativemaṅgalapuṣpamayāt maṅgalapuṣpamayābhyām maṅgalapuṣpamayebhyaḥ
Genitivemaṅgalapuṣpamayasya maṅgalapuṣpamayayoḥ maṅgalapuṣpamayāṇām
Locativemaṅgalapuṣpamaye maṅgalapuṣpamayayoḥ maṅgalapuṣpamayeṣu

Compound maṅgalapuṣpamaya -

Adverb -maṅgalapuṣpamayam -maṅgalapuṣpamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria