Declension table of ?maṅgalaprastha

Deva

MasculineSingularDualPlural
Nominativemaṅgalaprasthaḥ maṅgalaprasthau maṅgalaprasthāḥ
Vocativemaṅgalaprastha maṅgalaprasthau maṅgalaprasthāḥ
Accusativemaṅgalaprastham maṅgalaprasthau maṅgalaprasthān
Instrumentalmaṅgalaprasthena maṅgalaprasthābhyām maṅgalaprasthaiḥ maṅgalaprasthebhiḥ
Dativemaṅgalaprasthāya maṅgalaprasthābhyām maṅgalaprasthebhyaḥ
Ablativemaṅgalaprasthāt maṅgalaprasthābhyām maṅgalaprasthebhyaḥ
Genitivemaṅgalaprasthasya maṅgalaprasthayoḥ maṅgalaprasthānām
Locativemaṅgalaprasthe maṅgalaprasthayoḥ maṅgalaprastheṣu

Compound maṅgalaprastha -

Adverb -maṅgalaprastham -maṅgalaprasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria