Declension table of ?maṅgalanirṇaya

Deva

MasculineSingularDualPlural
Nominativemaṅgalanirṇayaḥ maṅgalanirṇayau maṅgalanirṇayāḥ
Vocativemaṅgalanirṇaya maṅgalanirṇayau maṅgalanirṇayāḥ
Accusativemaṅgalanirṇayam maṅgalanirṇayau maṅgalanirṇayān
Instrumentalmaṅgalanirṇayena maṅgalanirṇayābhyām maṅgalanirṇayaiḥ maṅgalanirṇayebhiḥ
Dativemaṅgalanirṇayāya maṅgalanirṇayābhyām maṅgalanirṇayebhyaḥ
Ablativemaṅgalanirṇayāt maṅgalanirṇayābhyām maṅgalanirṇayebhyaḥ
Genitivemaṅgalanirṇayasya maṅgalanirṇayayoḥ maṅgalanirṇayānām
Locativemaṅgalanirṇaye maṅgalanirṇayayoḥ maṅgalanirṇayeṣu

Compound maṅgalanirṇaya -

Adverb -maṅgalanirṇayam -maṅgalanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria