Declension table of ?maṅgalamayūkhamālikā

Deva

FeminineSingularDualPlural
Nominativemaṅgalamayūkhamālikā maṅgalamayūkhamālike maṅgalamayūkhamālikāḥ
Vocativemaṅgalamayūkhamālike maṅgalamayūkhamālike maṅgalamayūkhamālikāḥ
Accusativemaṅgalamayūkhamālikām maṅgalamayūkhamālike maṅgalamayūkhamālikāḥ
Instrumentalmaṅgalamayūkhamālikayā maṅgalamayūkhamālikābhyām maṅgalamayūkhamālikābhiḥ
Dativemaṅgalamayūkhamālikāyai maṅgalamayūkhamālikābhyām maṅgalamayūkhamālikābhyaḥ
Ablativemaṅgalamayūkhamālikāyāḥ maṅgalamayūkhamālikābhyām maṅgalamayūkhamālikābhyaḥ
Genitivemaṅgalamayūkhamālikāyāḥ maṅgalamayūkhamālikayoḥ maṅgalamayūkhamālikānām
Locativemaṅgalamayūkhamālikāyām maṅgalamayūkhamālikayoḥ maṅgalamayūkhamālikāsu

Adverb -maṅgalamayūkhamālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria