Declension table of ?maṅgalamaya

Deva

NeuterSingularDualPlural
Nominativemaṅgalamayam maṅgalamaye maṅgalamayāni
Vocativemaṅgalamaya maṅgalamaye maṅgalamayāni
Accusativemaṅgalamayam maṅgalamaye maṅgalamayāni
Instrumentalmaṅgalamayena maṅgalamayābhyām maṅgalamayaiḥ
Dativemaṅgalamayāya maṅgalamayābhyām maṅgalamayebhyaḥ
Ablativemaṅgalamayāt maṅgalamayābhyām maṅgalamayebhyaḥ
Genitivemaṅgalamayasya maṅgalamayayoḥ maṅgalamayānām
Locativemaṅgalamaye maṅgalamayayoḥ maṅgalamayeṣu

Compound maṅgalamaya -

Adverb -maṅgalamayam -maṅgalamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria