Declension table of ?maṅgalamaya

Deva

MasculineSingularDualPlural
Nominativemaṅgalamayaḥ maṅgalamayau maṅgalamayāḥ
Vocativemaṅgalamaya maṅgalamayau maṅgalamayāḥ
Accusativemaṅgalamayam maṅgalamayau maṅgalamayān
Instrumentalmaṅgalamayena maṅgalamayābhyām maṅgalamayaiḥ maṅgalamayebhiḥ
Dativemaṅgalamayāya maṅgalamayābhyām maṅgalamayebhyaḥ
Ablativemaṅgalamayāt maṅgalamayābhyām maṅgalamayebhyaḥ
Genitivemaṅgalamayasya maṅgalamayayoḥ maṅgalamayānām
Locativemaṅgalamaye maṅgalamayayoḥ maṅgalamayeṣu

Compound maṅgalamaya -

Adverb -maṅgalamayam -maṅgalamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria