Declension table of ?maṅgalamātrabhūṣaṇa

Deva

MasculineSingularDualPlural
Nominativemaṅgalamātrabhūṣaṇaḥ maṅgalamātrabhūṣaṇau maṅgalamātrabhūṣaṇāḥ
Vocativemaṅgalamātrabhūṣaṇa maṅgalamātrabhūṣaṇau maṅgalamātrabhūṣaṇāḥ
Accusativemaṅgalamātrabhūṣaṇam maṅgalamātrabhūṣaṇau maṅgalamātrabhūṣaṇān
Instrumentalmaṅgalamātrabhūṣaṇena maṅgalamātrabhūṣaṇābhyām maṅgalamātrabhūṣaṇaiḥ maṅgalamātrabhūṣaṇebhiḥ
Dativemaṅgalamātrabhūṣaṇāya maṅgalamātrabhūṣaṇābhyām maṅgalamātrabhūṣaṇebhyaḥ
Ablativemaṅgalamātrabhūṣaṇāt maṅgalamātrabhūṣaṇābhyām maṅgalamātrabhūṣaṇebhyaḥ
Genitivemaṅgalamātrabhūṣaṇasya maṅgalamātrabhūṣaṇayoḥ maṅgalamātrabhūṣaṇānām
Locativemaṅgalamātrabhūṣaṇe maṅgalamātrabhūṣaṇayoḥ maṅgalamātrabhūṣaṇeṣu

Compound maṅgalamātrabhūṣaṇa -

Adverb -maṅgalamātrabhūṣaṇam -maṅgalamātrabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria