Declension table of ?maṅgalakalaśamayā

Deva

FeminineSingularDualPlural
Nominativemaṅgalakalaśamayā maṅgalakalaśamaye maṅgalakalaśamayāḥ
Vocativemaṅgalakalaśamaye maṅgalakalaśamaye maṅgalakalaśamayāḥ
Accusativemaṅgalakalaśamayām maṅgalakalaśamaye maṅgalakalaśamayāḥ
Instrumentalmaṅgalakalaśamayayā maṅgalakalaśamayābhyām maṅgalakalaśamayābhiḥ
Dativemaṅgalakalaśamayāyai maṅgalakalaśamayābhyām maṅgalakalaśamayābhyaḥ
Ablativemaṅgalakalaśamayāyāḥ maṅgalakalaśamayābhyām maṅgalakalaśamayābhyaḥ
Genitivemaṅgalakalaśamayāyāḥ maṅgalakalaśamayayoḥ maṅgalakalaśamayānām
Locativemaṅgalakalaśamayāyām maṅgalakalaśamayayoḥ maṅgalakalaśamayāsu

Adverb -maṅgalakalaśamayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria