Declension table of ?maṅgalakārya

Deva

NeuterSingularDualPlural
Nominativemaṅgalakāryam maṅgalakārye maṅgalakāryāṇi
Vocativemaṅgalakārya maṅgalakārye maṅgalakāryāṇi
Accusativemaṅgalakāryam maṅgalakārye maṅgalakāryāṇi
Instrumentalmaṅgalakāryeṇa maṅgalakāryābhyām maṅgalakāryaiḥ
Dativemaṅgalakāryāya maṅgalakāryābhyām maṅgalakāryebhyaḥ
Ablativemaṅgalakāryāt maṅgalakāryābhyām maṅgalakāryebhyaḥ
Genitivemaṅgalakāryasya maṅgalakāryayoḥ maṅgalakāryāṇām
Locativemaṅgalakārye maṅgalakāryayoḥ maṅgalakāryeṣu

Compound maṅgalakārya -

Adverb -maṅgalakāryam -maṅgalakāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria